A 392-4 Bilvamaṅgalaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 392/4
Title: Bilvamaṅgalaśataka
Dimensions: 21.8 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/648
Remarks:


Reel No. A 392-4 Inventory No. 12195

Title Bilvamaṅgalaśataka

Author Vilvamaṃgala

Subject Kāvya

Language Sanskrit

Text Features kṛṣṇacarita

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.8x10.0 cm

Folios 30

Lines per Folio 9–10

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/648/1

Manuscript Features

śrīkṛṣṇakarṇāmṛta śatakatraya,

Excerpts

Beginning

śrīgaṇapataye namaḥ || ||

ciṃtāmaṇir jayati somagirigururme (!)

śikṣāguruś ca lagavā (!) śikhipiṃcha (!) mauliḥ ||

yatpādakalpatarupallavaśekhareṣu

līlā svayaṃvararasaṃ labhate jaya śrī (!) || 1 ||

asti svastaruṇī karāgravigalat kalpaprasūnā plutaṃ

vastu prastuta veṇunādalaharī nivarṇanirvyākulaṃ ||

srastasrastaniruddha nīvivilvavilasandoyī (!) sahasrāvṛttaṃ

hastanyasta natāpavargam akhilodāraṃ kiśorākṛti (!) || 2 || (fol. 1v1–5)

End

koʼhaṃ vaiṣṇavamakhaṃḍamiṣu ca yauṣyaṃ

cakrābkṣa pāśṛṇI kāṃcanavaṃśavālaṃ |

vibhrāṇamaṣṭavidhavāhubhir arkavarṇaṃ

dhyāyeddhariṃ madana gopavilāsaveṣaṃ || 5 ||

yā prītir vidurārpimurariyo kuṃbhyarpitte yādṛśī

yāgovardhanamūrddhiyā ca pṛthuke styanye yaśodārpite |

bhāradvāja samarpite śavarikā dattedhare yoṣitāṃ

yā prīti munipatni bhaktiracite praprāpitām ttāṃ kuru 6 || ❁ (fol. 30r10–30v1)

Colophon

iti śrī vilvamaṃgala viracitaṃ karṇāmṛtatṛtīyaśatakaṃ saṃpūrṇāḥ (!) ||

śrī kṛṣṇārpaṇamṛt (!) || || || (fol. 30v2)

Microfilm Details

Reel No. A 392/4

Date of Filming 14-07-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 06-11-2003

Bibliography