A 392-4 Bilvamaṅgalaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 392/4
Title: Bilvamaṅgalaśataka
Dimensions: 21.8 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/648
Remarks:
Reel No. A 392-4 Inventory No. 12195
Title Bilvamaṅgalaśataka
Author Vilvamaṃgala
Subject Kāvya
Language Sanskrit
Text Features kṛṣṇacarita
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.8x10.0 cm
Folios 30
Lines per Folio 9–10
Foliation figures in lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/648/1
Manuscript Features
śrīkṛṣṇakarṇāmṛta śatakatraya,
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
ciṃtāmaṇir jayati somagirigururme (!)
śikṣāguruś ca lagavā (!) śikhipiṃcha (!) mauliḥ ||
yatpādakalpatarupallavaśekhareṣu
līlā svayaṃvararasaṃ labhate jaya śrī (!) || 1 ||
asti svastaruṇī karāgravigalat kalpaprasūnā plutaṃ
vastu prastuta veṇunādalaharī nivarṇanirvyākulaṃ ||
srastasrastaniruddha nīvivilvavilasandoyī (!) sahasrāvṛttaṃ
hastanyasta natāpavargam akhilodāraṃ kiśorākṛti (!) || 2 || (fol. 1v1–5)
End
koʼhaṃ vaiṣṇavamakhaṃḍamiṣu ca yauṣyaṃ
cakrābkṣa pāśṛṇI kāṃcanavaṃśavālaṃ |
vibhrāṇamaṣṭavidhavāhubhir arkavarṇaṃ
dhyāyeddhariṃ madana gopavilāsaveṣaṃ || 5 ||
yā prītir vidurārpimurariyo kuṃbhyarpitte yādṛśī
yāgovardhanamūrddhiyā ca pṛthuke styanye yaśodārpite |
bhāradvāja samarpite śavarikā dattedhare yoṣitāṃ
yā prīti munipatni bhaktiracite praprāpitām ttāṃ kuru 6 || ❁ (fol. 30r10–30v1)
Colophon
iti śrī vilvamaṃgala viracitaṃ karṇāmṛtatṛtīyaśatakaṃ saṃpūrṇāḥ (!) ||
śrī kṛṣṇārpaṇamṛt (!) || || || (fol. 30v2)
Microfilm Details
Reel No. A 392/4
Date of Filming 14-07-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 06-11-2003
Bibliography